Hanuman Dwadash Naam Stotram
|| श्री हनुमान द्वादशनाम स्तोत्रम् || || Hanuman Dwadash Naam Stotram || हनुमानञ्जनासूनुर्वायुपुत्रो महाबल: । रामेष्ट: फलगुनसख: पिङ्गाक्षोऽमितविक्रम: ॥ उदधिक्रमणश्चैव सीताशोकविनाशन:। लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ एवं द्वादश नामानि कपीन्द्रस्य महात्मन: । स्वापकाले प्रबोधे च यात्राकाले च य: पठेत् ॥ तस्य सर्वभयं नास्ति रणे च विजयी भेवत् । राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ हनुमानजी के 12 नाम: 1- हनुमान 2 - अंजनिपुत्र 3 - वायुपुत्र 4 - महाबल 5 - रामेष्ट 6 - फाल्गुनसखा 7 - पिंगाक्ष 8 - अमितविक्रम 9 - उदधिक्रमण 10 - सीताशोकविनाशन 11 - लक्ष्मणप्राणदाता 12 - दशग्रीवस्य दर्पहा कुण्डली अध्ययन के लिए संपर्क करे श्री संत ज्योतिष ज्ञान पीठ पंडित प्रियेश मौद्गिल Mobile No. +91 9996391452